पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तीचे श्रौतसूत्रे पात्रसंसादनकाले चत्वार्थोदुम्बराणि पाचाणि प्र- युनत | १५ | चत्वारि होमाधीनि पात्राणि जुका सकृत्य प्रयुक्ति प्रगुत- तेषां शुवकल्पः | १६ | मेषां संमार्जनादिसंस्कारो जुइव कार्य: । तत्र वार्च माणमिति मन्त्रो वाजि ला सपनसाइभित्यूह्यते गुणविकृतित्वात् ॥ आज्यभागाभ्या अर्याग्रेयेन च पुरोडाशेनामोधे सुचौ प्रदाय सह कुम्भोभिरभिकामन्ना हेन्द्रायानु- ये यति संप्रेषौ । १७ । डिस्पष्टार्थमाज्यभागवचनम् | सायंदोड्यो: सायंप्रचार- · पदार्थमिति केचित् । तद्युकं कुम्भौभिरिति बहुवचनेन विरोधात आवेन च पुरोडाशेनेति समुञ्चयवचनविरोधाच । प्रचारा नुवादतत्रैव विशेषfareया बेदितव्या यथामेथेन प्रचर्यानत्तरमनौधे सुखदत्य कुम्भौरादाय दक्षिणातिक्रामपुरोऽनुवाक्य संमेय्यतीति । इन्द्रग्रहणं महेन्द्रस्याप्युपलक्षणं प्राकृतदेवतानुवादत्वात् ॥ इति षोsit afण्डका |