पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। संदेहनिंगसार्थमिति नूयात् । कः । अस्ति प्रसङ्ग पौर्णमा- सौमेव यजेतेति ब्राह्मणार्थ विशवत्वात् । तथा च बौधायनः । उभयन पौर्णमासहति बौधायन इति ॥ संक्रामेसंक्रामे वज्रं भ्रातृव्याय प्रहरतीति विज्ञा- यते |८| संक्रासो अतिक्रम: । दशैखातिकमेतिकमे वज्रं शत्रवे प्रहरति म. valfrent after तं इन्तीत्यर्थः ॥. व्यवराममावास्यां संक्रामति || व्यवरान्दगीनतिक्रामत एव कामावाहिनीवी गित्यर्थः ॥ अथ दर्शपूर्ण सामोर्गुणविकारामुपदिशति ॥ अमीषोमोयानि प्रधानानि स्वरमावास्यायां पौ.. मास्यां भ्रातृव्यवतो ऽभिचरतो वा । १०। पानि अधामानि दर्शपूर्णमासयोहबोषि तान्यग्नीषोमोवानि स्युरो- षोमदेवताकत्वेन गुणेन विकृतानि स्युः । तस्थतस्य धर्मेषु ये देवता- • निगमातेषु तई वतापनयेनाग्नीषोमोपलचलं स्वादिति थावत् यथा- याप्रोपोमा जुटं निर्वामि अग्नीषोमाभ्यां जुष्टमभिघारयामि मोर देवयज्यवानादो भूयासभित्यादि । एवमेव मानाव्ये आयायध्यमनिया अौषोमाभ्यां देवभागमित्यादि द्रष्टव्यम् । याज्या- भुवाक्ये लग्नीषोमौये एवं देवतानुसारिलात नन्देस चामावास्याय प्रदानविभवात् तस्य प्रातदोहेन सभवदायेति लिङ्गाच॥ समुद्रय-