पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तन्वये श्र पुराणाममेकादशकपालमनुनिवैपेदिति प्राकृतेनान्यथः । यो ने घोषेत् यो रोगवशान्त घोषेदिव में व्यर्क आषितुं समेत नचढण्यादि तंवादित्यर्थः ॥ यो भ्रातृव्यवान्स्यास इन्द्राय हवतुरे | ३ | पूर्ववदेवान्वयः ॥ अथ यं न कुतयनातपेत्स इन्द्रायैव | ४ | यं रोगोपतकाव्हियं कुतश्चिदपि भकारादु वस्तु मातयेत् स इन्द्राय निरुपपदाय निर्वपेदित्यर्थः ॥ यो भ्रातृव्यवान्स्यात्स पौर्णमास संस्थाय्यैताभिष्टि- ममुनिर्ववेदाभावैष्णवमेकादशकपालं सरस्वत्यै चक्रं सर खते चरुम् । ५ । पौर्णमास संस्थायेति ब्राह्मणानुकरणार्यम् | मकान्तवेत सुभाविन्येषेष्यते ॥ पौर्णमासोमेव यजेत भ्रातृव्यवान्नामावास्याम् । ६। कि aft कृत्यमावास्यायाम् । न किंचिदन्यत्पिण्डषिढयज्ञादि- था॥. fugesमेवामावास्यायां कुरुते ॥ ७ ॥ सन्मानास्या निषेधादेव निवर्तिस्यते पिटयज्ञश्चानत्वात्प्रवर्तिते । किमयी उथ मारम्भः। स पाखा एवामात्रात्यायामपि प्रवृत्ति