पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्बी मौत | २७३ मा farte नेतृत धेन समानतन्त्रमित्यर्थः । समसाजतन्त्रे अपि सहितयो विरुयते । ज्यानि: व्याधिपौडा । बुको अण्ड: तान्बलौवदा सुष्कर: सेचनसमर्थ इति यावत् ॥ इन्द्रायेन्द्रियावते पुरोडाशमेकादशकपालमनुनिर्व- वेत्यजाकामः पशुकामः सजातकामः | ८ सजीता: मग्रामाः तत्कामत: यह वस्तुकामः ग्रामकाम इति यावत् ॥ एवं वानुनिवीयं कुर्वीत || एतमेन्द्रियमेव वा इतरी वा । १० । स्थाने नियमनु निर्वाय कुर्वीत ॥ वात्री सहितावित्यर्थः ॥ यमभीव संशयीत | ११ | इति पञ्चदशी कfण्डका | स इन्द्राय वैधायानुनिर्वपेत् । १ । यं प्रति देशाभिभवादुर्निमित्तादिना वा संशयीत व लोक: जीने- दयं न वेति सfertथं वैटधं निर्व॑पेत् || यो मेव घोषेदेव शृणुयात्स इन्द्रायांहोमुचे | २