पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यापरतदीये श्रौतसूत्रे | सप्तदशतामिधेनीको यथाप्रदक्षिणः । ४ । इति शेय: । समानतकले प्रपि केचिदक्षिणायाः ससुखयमि- • शर्धयत्या संयाज्ये | अमे शर्ध महते सौभगाय तव मान्युत्तमानि सन्तु| सं जास्यव्यं सुधनमालसुश्व शत्रू- यतामभितिष्ठा महांसि । वातोपधूत इषिरा वश अनु तृषु यदन्ना वेविषदितिष्ठसे आ ते यतन्ते रथ्यो यथा प्रथक अधस्थ अजराणिय इति | ५ | Narad इतिषीज्यानुनायोः समास्या !! अग्रोपोमोयमेकादशकपालं पौर्णमास्यामनिर्धप त्यादित्य पते परं सारस्वतं चरुममावास्यायां पौष् चन्द्रकादशकपालममावास्यायां पौर्णमास्यां च भ्रातृ- व्यवतो ऽभिवरता वा | ६ | आयादासानं विरलियतो जिघांसंतो वाइयो: पर्वणनिर्देति । स पाम संवा वैध अग्नीषोमोया- दियो निशयों सारस्वतपणावमावास्थायाम् । ऐन्द्रस्तुभयन । तृतीयस्त्रेषु च पौष्णः पिटेश्व: तात्पूषा प्रvिeभाग इत्यविशेषेण श्रवणात पिटाना पौण अपयतीति प्रदर्शनाच | इन्द्राय जाने चरु द्वितीय वैषस्य कुर्यायी मृत्यो श्वान्या या विभीयात् । सुष्करी दक्षिण । ७