पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे । यदि Úयुवाकान्तं कर्म पञ्चाशे स्यान्तदा येडानन्तर प्रस्तरस्थाने वेदमा तददेव महरति । तच छरुवाकाद्यविकृतमा युवा- कादित्यर्थः ॥ प्रस्तरमहारस्तु निवर्तते प्रत्यावानात् । परिधिप्रहारस्तु भवत्येव वकाले प्राप्तत्वादप्रत्यानातवाच्च । न चैषां गार्हपत्ये प्रचारः युवाकाङ्गत्वादाeartयमंयोगित्वाच । तथान्येषामपि तद्देशसंयो- गिनां तत्रतत्र यथाकालं प्रयोगो ऽवगन्तव्यः ॥ केचिन्तु संख्खापनश- ब्दचित्यादर्शपूर्णमास्योरेवेमौ खण्डसंस्थानिकल्या व्याचवते तंत्रतंत्र पतन्तं तच्छयुवाकाद्यन्तमेव संस्थापवेदिति । तत्र गुणगुणयोः स्थापने प्रसाणं सूत्रविद इत्यलं निर्बन्धेन ॥ सन्तोह दर्शपूर्णमासयोरधिका- वाक्यानि स्वर्गकामो दर्शपूर्णमामाभ्यां यजेत सर्वेभ्यः कामेभ्यो दर्शपूर्णमामी यावजी दर्शपूर्णमामाभ्यां यजेतेत्यादीनि । तानो- दानी व्याच ॥ स्वर्गकामा दर्शपूर्णमासौ । ८ । कुर्वदिति शेषः । यो दर्शपूर्णमासावफलार्थिनायनुष्ठेचा विति स्वति । तथाप्येतौ खर्गे कामयमानस्य तमपि साधयत इत्यर्थः ॥ एककामः सर्वकामो वा |८| एककाम इत्यनन्तरोक्तस्यैव स्वर्गकामस्तोतरविकल्यार्थी अनुवाद: वर्गक खर्गकामे वा तौ कुर्यात्मकन्या कामेभ्य इति श्रुतेः सर्वकामो वेत्यर्थः । यदा तु सर्वकामस्तदा युगपत्कामयेताहारपृथयो वा । १० ।