पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अामस्तम्बीये श्रौतसूत्रे । [३.१४. .. सतिष्ठेते दर्शपूर्णमासौ । ५ । एवमतावाष्र्य मंतिते याजमानशेषस वच्यते ॥ यन्ति हेडा- युवाकोटनिंगद संयुक्तास्वयः कर्मविशेषास्ते विडा राeartenाईपmatfferr हविरिडाsanta आज्येडा गाईपत्य इति । तथा सुकवाकयुवाकावपि सचान्तर- कारनियमविकाभयचेयेते । सूचकारस्तु तावन्यतरचेवेन् हविरिडानमारमाहवनीये पूर्वसभिहितवानिदानों लायेडानकर stra ani reaनौष इत्याइ || शंखन्तं वाहवनीये संस्थापयेदाज्येडान्तं गार्हपत्ये । इडान्तं वाहवनीये शंयन्तं गाईपाये | ६ | तता वामदाret tea aaut fad न चत्वारः | आहवनीयगाईपलशन्दा द गामयात्पूर्वीपरदेशी लक्ष्येते अग्निसंयोगिलादिडाया: यदि मंन्वन्तं पश्चात्स्यादिति सिङ्गाच । तद्यमर्थः । यत्पूर्वदेशमंथुप्रमिडादि कर्म सद्यथाप्रसिद्धमेव - वाकान्तं कुर्यादपरदेशमंयुक्तमा मिति प्रथमः वन्त्यः । स च पर्देशक एवं कल्य उत्तर विकल्पार्थमंजूदितो वेदितव्यः यथा चैत्रो भोजनीय प्रत्युत्ला चैवी वा भोजमैत्री वेति । द्वितीयः कल्प- खिडान्तमेव मंशापयेत्पूर्वदेवतु वाकवाको तत्र भवतः मी परत इति । यहा देवप्रयोग इत्या यदि शवन्तं पश्चाल्याईदात्तृणम्मपादाय जुह्वामत्र- सन्ध्यात्स्वे मध्यमुपभृति वाज्यस्थाल्यां मूलम्। तस्य प्रस्तरवत्कल्पः स्रक्तवाकाद्या शंथुवावात् । ७ ।