पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२.१०. ४.] आपस्तम्बीयें श्रौतसू वजन डिमार्थतयाक्षिपतीत्यर्थः । अथवा असे एनमुद्दिश्य तस्यैव नाम सहोला veraौत्यर्थः ॥ निरमं तुद चोकस: पत्नी या मृतत्यति । निर्वा- ध्येन हविषेन्द्र एवं पराशीत् || इहि तिखः परावत इft us जन अति । इहि faat sth रोचना यावत्सूर्ये असदिवि ॥ परमां त्वा परावतमिन्द्रो नयतु हवा येतो न घुनरायशिवतीभ्य: समाभ्य इति मित्येताभिः पञ्चभिर्निरस्येन्निख- नेदा । २ । यजुट्टे ऽयव्ययोर्ऋग्वाहण्यादेनाभिरिति स्त्रीलिङ्गनिर्देशः । तत्र च विषेचनार्थी प्रथम इतिकरण | शत्रुनामग्रहणाची मन्त्रेष्वद:- शब्दः । मिरसेविदुत्करें । खिनेम्विन्यास्छ युवत् ॥ अवसृष्टः परापत शरा ब्रह्मसंशितः । गच्छामित्रा- प्रविश मैषां कंचनेच्छिष इति वा | ३ | अनन्तरविधावेवायं मन्त्रविकल्पः || यानि धर्मे कपालानीति चतुष्पदयची कपालानि विमुच्य संख्यायादातयति चतुष्पदयर्चेति ब्राह्मणानुकरणम् । ऋचापि विमोकः पूर्ववत् संख्या- वचनमप्रमादायें यश्चेकं कपालं नथ्येदिति प्रणाशे प्रत्यवायप्राय- श्वित्तयोः श्रवणात् ॥ 12 T