पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्मीये श्रौतसूत्रे । [३. १४९ अभिस्तृणीहि परिधेहि वेदि जामि मा हिंसीरमुया शयाना | होतृषदना हरिताः सुवर्णा निष्का इमे यजमानस्य ब्रह्म इति होतृषद नैवेदिमभिस्तीर्य को दो saritra वो विमुञ्चत्वित्यन्तर्वेदि प्रसीता आसाद्य विमुञ्चति । ५ । प्रयोताना विमोचने मन्त्रस्तविङ्गत्वात् । कमी ङ्गत्व निवर्तमार्थतया मन्त्रोचारणमेव विमोकः ॥ यं देवा मनुष्येषूपवेषमधारयन्। ये अस्मदपचेतस स्तानस्मभ्यमिहा कुरु ॥ उपवेषोपविड्डि नः प्रजां पुष्टिमथो धनम्। दिवदेो नचतुष्पदो ध्रुवाननपगाकु- विति पुरस्तात्त्यश्चमुकर उपवेष स्थविमत उपग- छति । ६ स्थविमतः स्थूलमूलप्रदेशादारभ्योत्करपांसुषु पुरस्ताद्धारोन प्रत्यगुप- गृहति इति योदशी कण्डिका | यद्यभिचरेद्योपवेषे शुक् सामुम्हच्छतु यं द्विषम इत्य- घास्मै नामगृह्य महरति । १ । अद्यभिचरितुमिच्छेदधाम नामटा प्रस्थाभिर्यान्यनाम -योपवेचे एक सा देवदत्तम्तृत्वविति महोत्बोत्कर एवं प्रशसि