पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[६. १०.१४. दर्शपूर्णमासयोरारम्भदशायामेव सर्वप्रयोगार्थ सर्वान्कामान्युगपत्याम चेत श्रीहाराहारे वा पृथगेकैकमित्यर्थः ॥ सम्ब साभ्यां यावज्जीवं यजेत । ११ । आधानप्रभृति यावन्तं कालं जीवति तावद्यजेत न कदाचिद्विचिक- न्यात् । यदि विच्छिन्द्वात्प्रत्यवेयादित्यर्थः । मनजितस्य तु दौचित- चमतिषेधादेव निवृत्तिरनम्मित्ववचनसामर्थ्याच्च ॥ 1 विंशतं वा वर्षाणि | १२ | विंशतमेव वर्षाणि यजेत ततो विरमेत् || ओणी वा विरमेत् । १३ । वारमाभिभूत समर्थः कर्मणि स्यान्तावदिट्ठा विरमेतदिरमा- देव भिवृत्तिस्तविकाराणाम् । न तु विभेदग्रिहाचादिति यथोक कात्यायनेन श्रमिहाजसेव जुहुयादिति || पोमा यामित्युका है कामेव यजेतेति । १४ । अमावास्ये यजेत यः कामयेतर्भु- थानयोः कर्मणोद्धिकामप्रयोगे विशेषः प्रदर्श्यते । यः कामये यामिति पौर्णमासीमावाखाद खेखे काले देडे जेल | किमुक्तं भवति । एकस्मिन्नेव पर्वणि पौर्णमासौमन्यसेत् पञ्चदश्यामेका प्रतिपदीतराम्। तथा स्वकाले ऽसावास्यामित्यर्थः ॥ तत्र प्रथमेति- शब्दानन्तरमिति सर्वोपान्ते द्रष्टव्यम् ॥ इत्यवाह एवमन्यासमुक्का