पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आदी [२.१२.१. वृषेन्द्र पुरतु नः स्वस्तिदा अभयंकरः । अभि- गीर्भिर्यदतो न जनमाध्याय हरिवो बर्धमानः । यदा क्षोभ्यो महि गोचा रुजाति भूयिष्ठभाजो अप ते स्याम ॥ अनाज्ञातं यदाज्ञातं यज्ञस्य शिवते मिथु सदस्य कल्पय त्वं हि देत्य यथातथम् ॥ पुरुष- • संमितो यज्ञो यज्ञः पुरुषमंमितः । तदस्य कल्पय त्वं हि वेथ aarna | यत्वाकमा मनसा दोनदा न यज्ञस्य मन्नते मर्तासः | अमिथ्वीता अतुविधिजान- व्यनिष्ठो देवा ऋतुशायजाति । यथितांसो यविद्यांसो मुग्धाः कुर्वत्विजः। अभिर्मा तथादेशलः श्रद्दा देवी च मुश्वताम् । इति द्वादशी कण्टिका | 1. अयाडभिजतिवेदा अन्तर पूर्वी असमन्विषय | स न्वन्सनि सुविमुचा विमुख ह्यस्मासु द्रविणं जात- वेदो यच भद्रम् ॥ ये ते शर्त बदल ये सहवं यज्ञियाः पाशा वितता पुरुचा । तेभ्यो नः सवितात विष्णु- विश्वे देवा मुञ्चन्तु मरुतः स्वख्या | यो भूतानासुदुध्य स्वान उदुत्तममिति व्याहृतिभिर्विहृताभिः समस्ता- भित्र हुला । ११.