पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. १२.१०] राम्बीये श्रौतसूत्रे | यामि त्वं तो असे स त्वं नो असे त्वमने अयास्यया- सन्मनसा हितः । अयासन्व्यमूहिषे ऽया नो धेहि भैषजम् || प्रजापत इत्येषा | इष्टेभ्यः स्वाहा वघडनि प्रेभ्यः स्वाहा । भेषजं दुरिथ्यै स्वाहा निष्कृत्यै स्वाहा । दौराडौँ खाहा दैवीभ्यस्तनूभ्यः स्वाहा । ऋौं खाड़ा समृडयै स्वाहा | अयावाने ऽस्यनभिशस्तिश्च सत्य- मित्वमया असि । अयसा मनसा तो ऽयसा हव्य- मूहिषे ज्या नो वेहि भेषजम् ॥ यदस्मिन्यते ऽन्तरगाम मन्यतः कर्मता वा । अन्याहुत्या तमयामि सर्व तृप्यन्तु देवा आफ्न्तां घृतेन | २ | इत्येवादशी कण्डिका आज्ञातमनाज्ञातममतं च मतं च यत् । जातवेदः संधेहि न्वं हि वेत्य यथातथम् ॥ यदकर्म यन्त्रकर्म यदत्यरेचि यन्नात्यरेचि । अभिष्टत्विष्टकृडिान्स स्विष्टं सुहुतं करोतु ॥ यदस्य कर्मणा त्वरीरिचं यहा न्यूनमिहाकरम् । अनिष्टत्विष्टकहिहान्सर्वं स्विष्टं सु- हुतं करोतु ॥ यत इन्द्र भयामहे ततो जो अभयं ऋषि । मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मुधो जहि ॥ स्वस्तिदा विशस्पतिवृजहा विमृधो वशी |