पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आन्दीये श्रौतसूत्रे तकं भूमोनिया हस्तेन मुखं विज्य मन्त्रेषोत्तिष्ठति ॥ इति aurt कण्डिका ! इतिaate पटलः ॥ यथेतमाहवनीयं गत्वा जुवा खुवेण वा सर्वप्राय- वित्तानि जुहोति । १ । यथेतं येन मार्गेण पश्चाइत: तेन प्रत्यागत्य दर्शपूर्णमासयोरवि ज्ञातदोषनिधीनाथामि प्रायश्चित्तानि जुहोत्याज्यस्थाया श्राज्येन दर्जिामत्वात् । तथ दर्शितमेव प्राक् | तथाज्यस्थायाः सर्वप्राय- खितानीत्येव कल्पान्तरकाराः ॥ ब्रह्म प्रतिष्ठा मनस इत्येषा || आश्रावितसत्यात्रा- वितं वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणा यच होनं यज्ञः पर्वाणि प्रतिरत्रेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् ॥ यदो देवा अतिपादयानि वाचा चित्प्रयतं देवहेडनम् । अरायो मा अभि- दुच्छुनायते ऽन्यचास्मन्मरुतस्तं निधेतन ॥ तवं म आप- स्तदु तायते पुनः स्वादिष्टा श्रीतिरुचथाय शस्यते । अयं समुद्र उत विश्वभेषणः स्वाहाक्षतस्य ससु तृप्त- र्भुवः ॥ उदयं तममस्पर्युदु त्वं चित्रमिमं मे वरुण तत्वा