पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मास्तम्बीये श्रौतसूत्रे । चिरक्सलिमामीश्री विष्षष्यं प्रस्तरमूर्ध्वमुखौति रोहि तेन त्वाति गमयत्वित्येतैः प्रतिमन्त्रम् । ३ विश्व सर्वतोऽयं प्रस्तरमूर्ध्वमुद्यौति । यथेोधतः सबै मि गमितः खात्तथोद्यम्य प्रहरतीत्यर्थः यदेतैः प्रस्तरं प्रहरतोति श्रुतेः वयं च atyanter प्रस्तर प्रडियमामिति ॥ अथैनमाहानीभो ऽनुग्रहरेति । ४ । • अनुमति के अर्थस्तमेव व्यगति ॥ यत्प्रस्तरात्तृणमपानं तदनुमहरति खगा तनुभ्य अध्वर्युरिति शेषः ॥ शतदेतदिति निरङ्गल्या निर्दिश्यामिमभिमन्त्रer आयुष्यस्य पाहीति | ६ | एतदित्यला तदेव द गिर्द दर्शयित्वा ॥ ध्रुवासीत्यन्सर्वेदि पृथिवीमभिमुशति । ७ । अथैनमाडानीयः संवद्वेति । ८ । केो ऽयं संवा नाम । सदेव दर्शयति || चगानमोदित्यध्वर्युराह| अगनित्याशीघ्रः । श्रावये- त्यध्वर्युः । श्रौषडित्यानीघ्रः ।।