पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपलीये श्रौतसूत्रे न प्रतिवणातीत्युक्तम् । १० न प्रतियणातीत्यादित्राह्मणे यदुक्तं नियमजातं तदप्यनुसंधातव्यमि त्यर्थः । न प्रतिष्ट्रपति यथा प्रस्तरप्रमर्दिता श्रृङ्गाराः प्रति न rafत तथा Verतीत्यर्थः । तथोपरीव yetrifत frafa नात्यग्रं महशेदित्यादि द्रष्टव्यम् । नात्यग्रमिति ययाग्निमतीत्यार्य and न भवति तथेत्यर्थः । प्रथयित्वा प्रहरेद्यं कामयेत स्थस्य जायेतेति । ११ । -प्रथयितव्य इति भावः ॥ आशीः प्रति प्रस्तरमवस्तृजति । १२ । इति पौण्डका | न्यष्वं हस्तं पर्यावर्तयन् । १ आधीः प्रति आशिवः प्रति हेतुः आशीर्वचनकाल इत्यर्थः । श्रव सृजति विस्टनति। कथम् । यथोकप्रकारटतं हस्त दक्षिण प्रसार्य प्रस्तरस्योपरि न्यचं पर्यावर्तयन् ॥ अमीनमयेति संप्रेष्यति । २ प्रस्तरमा गमवेत्ति संप्रदार्थः ॥