पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पानी सूत्रे १५१ नुवचनकाले प्रस्तर महरति । आखा चेदस्ति सापि तेन सह महर्तव्ये- "त्यर्थः । सा त्वपत्रिचा महियते ॥ न स्वाहाकरोति । ७। महतां वृषतय स्थेति भन्ने खाहाकार न करोति नवजुहोतिला- देवामाते खाहाकारे किं प्रतिषेधेन । सत्यं न प्राप्तस्तथापि परम- तैनाशङ्गितः प्रतिषिष्यते । एतद्धिं मतं जैमिनीयानां अस्ति याग- विधिः सकवाकेन प्रस्तर प्रहरतौति तत्र याज्यास्थानीयः सूतवाकः प्रखरी द्रव्यं मान्तaft देवता: प्रहरतिश्च यजत्यर्थ इति प्रस्तरप्रति कालविधिरिति सूचकृतो sfunाय: । अत एक- मनुष्यमाने रुकवाक इति तस्माद्युतः प्रतिषेधः ॥ न विधूनाति नावनोति न विक्षिपति न प्रमाष्टि न प्रतिमा नानुमाहि नोदश्वं प्रहरेत् | ८| शुक्रा प्रस्तदं प्रहरन्न विधूनातिन सत्यति । भावभूमोति नावाचीमं कम्पयति । इतरेषां चतुर्ण पूर्ववाया | नौदई नोद्गग्रम् ॥ तिर्यश्वं हस्तं धारयन्कर्षनिवा हवनीये प्रहरति । टा दक्षिण की तिर्यश्चमधस्तादुत्तानोदमुखाङ्गुलिकं जिहां धारयन्मुष्टि- जैव सह कर्षत्रिय शनैः शनैः शहरति । तथा जामिव हस्तं धारयन्त्रि- स्वयं वक्ष्यति न्यश्चं हस्तं पर्यावर्तय-" piz त्रिति