पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्तम्बी ये श्रौतसूत्रे ! अपि वा दिव्यङ्लेति जुहामग्रम्। अन्तरिक्षे ऽङच्चे- युपकृति मध्यम्। पृथिव्यामङलेति ध्रुवायाँ मूलम् ॥२॥ मन्त्रमाने विकल्पः एवं पुनः | ३ | एवं चिरित्यर्थः ! अपरन्। व्यैवेति gerai मूलमन्तरिक्षra वेत्युपकृति मध्यं द्विवे त्वेति जुङ्खामग्रम् | ४ | आयुषे त्वेत्यतस्य तृणमपादाय प्रज्ञात निघाय दक्षिणोत्तराभ्यां पाणीभ्यां प्रस्तरं गृहीत्वा जुद्ध प्रतिष्ठा- प्यासीन आश्राव्य प्रत्याश्नाविते संमेष्यतीपिता देव्या होतारो भद्रवाच्याय प्रेषितो मानुषः रुक्तवाकाय होति। ५ । अहसणं इतर सारस्थ संबन्धि वथन् । दक्षिणोत्तराभ्यां दक्षिण : उत्तर: रुव्यादुपरि यथो तथोकी । पाभ्यामिति दीर्घपाठः झामादिकः || अनुच्यमाने रुक्तवाके मरुतi gera स्थति सह शाखया प्रस्तरमाहवनीये प्रहरति । ६ छकबाको नामेष्टदेवतानुकीर्तनार्थ पद यावापृथि दत्यनुवाकस्तद-