पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

12.] व्यापलम्वीये श्रौतसूत्रे । अथा सपनानिति सव्येनोपटतं प्रतोची वहिर्वेदि निरसित्वा प्राध्यैनामभ्युदाहृत्य जुवा परिधोननक्कि वसुभ्यत्वेति मध्यमं रुद्रेभ्यस्त्वेति दक्षिणमादित्येभ्यत्वे- त्युत्तरम् । ७ । जुाज्यलेपेन । सर्वानासंभवात्परिव्येकदेशानायञ्जनम् ॥ न प्रस्तरे जुहं सादयति । ८ । येद्यामेव बहिः प्रस्तरासादयति || संजानाथां द्यावापृथिवी मित्रावरुणौ त्वा रथ्या- वतामिति विश्वतीभ्यां अस्तरमपादाय बर्हिषि विष्टती अपिज्य सुक्षु प्रारमनकि । ८ । नमः ॥ th it aftsका ! अक्त रिहाया इति जुखामग्रम् | प्रजां योनिमि- त्युपम्भृति मध्यम् । आय्यायन्तामाप ओषधय इति अ॒वाय मूलम् । एवं चिः । १ । एवं चिरिति वचनादामन्त्रकस्यावृत्तिः ||