पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्बी श्रौतसूत्रे बजयन्पूर्वजतावनुयाजौ संसृज्य जुहोति ॥ अचाह बौधायन, किंदेवत्याः खलनुयाजा भवन्तीति आग्रेया इत्येव ब्रूयात् । विज्ञायते तं देवा आज्ञतौभिरनुयाजेस्वित्यादि । १४८ प्रत्याक्रम्यायतने सुचौ सादयित्वा वाजवतीभ्यां व्यूहति । ३ । वाजवतीभ्यां बक्ष्यमाणाभ्यां व्यूहति विविधं गमयति सुची। तत्र द्वितीयस्या वाजवतीत्वोपचार: प्राणम्मद तायमसाहचर्याद्रष्टव्यः । तदेव वाजवतीभ्यां व्यूइतौति कर्मविधिज्ञाह्मणमुदाहृतं तदेव व्याचष्टें ॥ वाजस्य मा प्रसवेनेति दक्षिणेन हस्तेनात्तानेन समस्तरां जुद्धमुद्यच्छति । अथा सपत्नानिति सव्ये नापत नियच्छति । ४ । नियछति निहाति ॥ खड्डाभं चेति शुहमुचच्छति निग्राभं चेत्युपत नियच्छति । ५ । श्रदोभयं दक्षिणेन हस्तेन सव्याग्रहणादुपरि पुनःसव्यग्रहणाच ॥ ब्रह्म देवा अवोधन्निति प्राची जहं मोहति । ६ ।