पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्बीये श्रीत ! शानिशाला | बलजा धान्यराशि वंशबन्धनाथी रज्जुरित्येके । पणे गोडाधो देश म प्ररोगोष्ठः । परोक्षशब्दवसमासः परभन्दस्य च परोभावा द्रष्टव्यः । एवं परामध्यतिरिति । गब्यूनिगामार्गः । गोयामाहोमागीदा अन्यत्र धन कचित्यस्वतीत्यर्थः ॥ यद्येवानि पशत्रो इभितिष्ठेचुर्न तत्पउभ्यः कमिति | मन्तवच अतिपस्मार्क मा हिंसौरिति ॥ इति चतुर्थी कडिका । तथा व इति मयमः पटलः ॥ बुहामानीय गुहृपष्टतावादाय दक्षिणा दो ग्रेणाघारसंभेदं प्रतीचस्त्रीनन्याजान्य- जमश्रा प्रत्याश्राविते देवान्यजेति प्रथमं संप्रेष्यति । यज यजेतीतरौ । १ । व्याख्याता ऽयं प्रयाजयन्तैन । अब तु देवान्यजेति सर्वन्याजार्थः प्रथमः संप्रेषः प्रातिखिको वितरौ । तेनेोत्तरयोर्दियजत्वं बोद्धव्यम् । प्रयोजनं च पो दर्शयिष्यामः ॥ पूर्वार्धे प्रथमं समिधि जुहोति मध्ये द्वितीयं प्राश्व- मुत्तमं संस्थापयन्त्रितरावनुसंभिद्य | २ | अणेणाघारसंभेदं यो देशाग्य पूर्वभाने मयममनुवाओं समिधि जुहोति मध्यदेशे द्वितीयम् । ततः पञ्चादुत्तमनारम्य प्राश्चमप