पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तबीये श्रौतसूत्रे अनुज्ञातो ब्रह्मणामीधः समिधमादधात्येषा ते अग्न समित्तया वर्धस्व चा च प्यायस्व वर्धतां च ते यज्ञ- पतिरा च घ्यायतां वर्धिषीमहि च वयमा च प्या- यिषीमहि स्वाहेति । ६ । नत्यामन्वयिताध्वर्युरेव ब्रह्मणाप्यनुज्ञातव्य श्र प्रतिष्ठेति तत्कय- सुच्यते अनुज्ञातो ब्रह्मणाग्नोत्र इति। श्रूयतामध्वर्युषा ताव स्वास्थाम इति बहुवचनात् । सर्वत्र्विगर्थमामन्त्रणमुक्त ब्रह्मणप्यों प्रतिष्ठति । बहुवचनार्थेनैकवचनेन सर्वार्थ एव प्रसवः कृतः तेनानी-- अस्थापि अनुज्ञातवात् | युक्तमेव तथा वतुम् । अथवाजूयाज- अकमार्थसो प्रतिष्ठेत्यानोभानुज्ञा यथाहाश्वलायनः श्री प्रतिष्ठेति समिधममुजानीयादिति ॥ • पूर्ववत्परिधीमत्तत्संमृज्याने वाजजिहाजं वा ससवांसं वार्ज जिगिवांसं वाजिनं वाजजितं वाज- जित्यायै संमायभिमन्बादमन्नाद्यायेति सदि प्राथम् । ७ । इमसंनहनान्यद्भिः संस्पर्थ्य या भूतानामधिपती रुद्रस्तन्तिचरो वृपा। पार्कमा हिंसीरेतदस्तु हुतं तय स्वाहेत्यग्नौ प्रहरत्युत्करे वा न्यस्यति शालायां बलवायां परोगोष्ठे परोगव्यूतौ वा । ८।