पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपलम्बीये श्रीतसूत्रे | दक्षिणमा उपहर्तवा इति संप्रेष्यति । १ यजमान संमेष्यति दक्षिणतः स्वितेभ्व ऋऋfarut after aat- पहर्तव्येति ॥ ये ब्राह्मण उत्तरतस्तान्यजमान आह दक्षिणत तेति । २ ।

• इध्वनीदय उत्तरतः स्थितालानाई । स्थित एव तु ब्रह्मा दक्षिणत इति ॥ तेभ्यो ऽन्वाहार्य ददाति ब्राह्मणा अयं च ओदन तेभ्यतु दविषयो ददाति ॥ -प्रतिग्रहीत उत्तरतः परीतेति संप्रेष्यति । ४ । नदक्षिणां प्रतिग्रहीव्यनित्यादिविधिना प्रतिग्टहीत ओदने उन्तरत आगतान्संप्रेव्यति यजमान इति शेषः परीतेति वचनात् ॥ हविःशेषानुदास्यापिस्सृज्योल्मुके ब्रह्मन्प्रस्थास्यामः समिधमाधायामीत्यरिधींचाग्निं च सकृत्सकृत्संमृड्ढीति संमेष्यति । ५ । पूर्वमुल्के स्टूढे ते प्रत्यू संप्रेष्यति । ब्रह्मन्प्रस्यास्याम इत्यनुयाजार्थं प्रतिपद्यामहे तदर्थं प्रसुहौति । अनौत्त्वमपि समिध माधाय संमृति ॥