पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पस्तम्बी श्रौतसूत्रे वेदेन ब्रह्मयजमानभाग परिहरति ।। वेदेन हत्वा यथास्थानमासोनाभ्यां प्रयच्छति ॥ पृथक् पाचाभ्यामितरयोः । १० । भागौ परिहरतोति शेषः । वेदादन्येन पात्रेण हेतुभगं ततो: उज्येन चात्मन इत्यर्थः ॥ १४३ पृथिव्यै भागो ऽसीति होता अक्षयत्यन्तरिक्षस्य भागो उसीत्यध्वर्युर्दिवो भागा ऽसीति ब्रह्मा । ११ । ब्रह्मणः स्वकाल एव भक्षणम् || दक्षिणामावन्याहार्य महान्तमपरिमितमोदनं पचति चाराय दक्षिणार्थ त्रोदनं । तं महान्तं पचति यथर्लिंग्य: पर्याप्तो भवति । तत्रापरिमितमिति प्रस्तादिना डुलपरिभाष- प्रतिषेधः ॥ क्षीरे भवतीत्येके । १३ रातः ॥ तमभिधार्यानभिघार्य वोधास्यान्तवेद्यासाद्य | १४ treater afण्डका |