पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यावसम्वीये श्रीतसूत्रे | तं यजमानो व्यादिशतीदं ब्रह्मण इदं होतुरिद-: मध्वयोरिदमशोध इति । ३ । तं चतुधीकृत व्यादिशति विविधमादिशति दूर्द ऋण दर्द होतु- अमान्होप्रथमान्चा | ४ | इदमशोध इदं ब्रह्म इत्वमथमानुखि भगित्वेनादिशतीत्यर्थः । तथा Traveetaiत ॥ इदं यजमानस्वेत्यध्वर्युर्यजमानभागं निर्दिश्य स्थवि हमनोधे षडवतं संपादयति । ५ । स्थfauो भागो यथानीa: स्यात्तथा पूर्वमेव व्यादि तमौधे मथनाथ प्रयच्छन्डयन्तं संपादयति । अथमिव संसदयति ॥ सदुपस्तीर्य हिरादधदुपत्तीर्य चिरभिधारयति । ६ प्रथमं सदुपस्तौर्य तामं देधावत्या एकमवधाय पुनरुपस्तौथीपरमाधाय दिरभिधारवतीत्यर्थः ॥ अपि वा विरुपस्तुति दिरादधाति विरभिवार- यति ॥ ७ ॥ अथवा प्रथममेव दिरुपस्तोर्य ततो दिराधाय हिरभिचारयति अनेराशीअमस्यग्नेः शामित्रमति नमस्ते अस्तु मा मा हिंसीरित्याशीधी भक्षयति | ८ | भसः