पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपतन्वीये श्रौतसूत्रे । [३. ३.. २. प्राशितायामिडे भागं जुषस्व नो जिन्व गा जिन्वा- वतः । तस्यास्ते भक्षिवाण: स्याम सर्वात्मानः सर्वगरणा इति यजमानपन्चमा इडां प्राश्य । ११ । इति द्वितीया काण्डका । १४९ PAN वाग्यता आसत आ मार्जनात् । १ । वाग्यता आसान्यता भवन्तीत्यर्थः ॥ मनो ज्योतिषामित्यहिरन्तर्वेदि प्रस्तर माथि त्वामेयं पुरोडाशं चतुर्धाकृत्वा बर्हिषद् करोति बर्हिषद वा कृत्वा चतुर्धाकरेति । २ । मनो ज्योतिरिति बृहस्पतिवत्या मार्जनं तस्याः प्रकरणपाठात् । अन्तर्वेदhि aer afrस्थ एक असारे मार्जनं यथा स्यात् मा भूत्र- सारमादाय वहिरिति । मार्जनमिति च चखें उपामाचनमुच्यते । तदेव शिरल्यानयनमचितमिति केचित् । तदयुक्त अग्निहोचान्ते मार्ग- यते शिप आनयत इति पृथग्विधानात् । तथा अन्ति घीयाप ने नमार्जनमित्येवाचलायनः । वरिषद् खो वर्षिषि म्। चतुर्धकरणमाशेयस्यैवेशते नान्यस्य एवमुत्तर मिल वचनात् । तेनोत्तरविकाराणामपि न भवति । परेशन विद्यत इति भारद्वाज, श्रीकरण