पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घायलम्बीये श्रौतसूत्रे | उपोदकस्य होतुर्हस्ते दूडातो वान्तरेडामिडकदेशभवदधातो: त्यर्थः ॥ अध्वर्यु: प्रथममवदानमवद्यति स्वयं होतोत्तरम् एतदा विपरीतस् । ६ । पादुपस्तराभिधारणे भवतः । ७ । लेषाद् द्रडामताज्यलेषात् ॥ हिरभिघारयेत्यञ्चाबतिनः। उपहूयमानामन्वारभेते अध्वर्युर्यजमानश्च । देव्या अभ्यर्थव उपहता इत्यभि- आयतः मानसानीत्यध्वर्युर्जपति । उपहतो ऽयं यजमान इत्यभिज्ञः येतमेव मन्त्रं यजमानः | ८ | उपहताथासमेणाहवनीयं ब्रह्मणे प्राशिवं परिह- इति ।। ब्रह्मणे परिहरति तत्सकाथं नौला प्रतत्यर्थः । प्रदर्शन मिदमन्य- स्यापि प्रस्तरादेर्यज्ञाङ्गस्थ । तत्रान्तरानयने ऽप्प दोष इत्येके | तस्मिन्प्राशित होतावान्तरेडां प्राश्नाति वाचस्पतये त्वा हुतं प्राश्नामि सदस्पतये त्वा हुतं प्राश्नामीति । १० ।