पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पस्तम्बी श्रौतसू अभिघायेंडा होने प्रदाय दक्षिणेन होतारमति- क्रामत्यनुत्सृजन् । १ । १३० पञ्चावताय विडाय दिरभिधारणेन संख्यामंपत्तिः द्विरभिधाद्- येत्यञ्चायत्तिन इति लिङ्गात् । पञ्चाधीतृतीयं पञ्चावत्तायामिति तु सत्याषाढ | होने प्रदायेडा तामनुत्सृजन्नेवातिक्रामति हेतुः पञ्चाहच्छति तदङ्गुल्यञ्जने प्राङ्मुखवार्थम् । तथा च सत्याषाढमा- रद्धाजौ इक्षिणतिक्रम्य पञ्चामाङयसीना हेतुरङ्गुलिपर्वषो धन- कीति ॥ होतेडयाध्वर्युं परिगृह्णाति । २ । होता लिडामादाय तथाध्वर्युमतिकामri परिहाति दक्षिणतर मन्तरानं च करोतीत्यर्थः ॥ अपि वा प्राचीमिडामपोह्य दक्षिणत आसीनः सुवेण हेातुरङ्गुलिपर्वणी अनक्ति | ३ | अपि वाध्वर्युर्हेचे इडामदत्या प्राचीमपोय स्वयं च पथाइला होतुचित उदमुख आमोदपर्वणी अनकि तत इडां ritra | पर्व मदेशिन्या उत्तमे इत्यावलायन: ॥ अपरमङका पूर्वमेतदा विपरीतम् । ४ । उपमष्टोदकाय पुरस्तात्प्रत्यासीन इडाया होतु- ईस्ते ऽवान्तरेडामवद्यति । ५ ।