पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋ. १. १२.]. तबीये श्रौतसूत्रे । संभेदाद्वितीयम् | ८ यो वदानदेशयोर्मध्ये खितो हविरंशः स संभेदस्ततो द्वितीयमव छति ॥ पूर्वार्धाञ्च यजमानभागममिव दीर्घम् | ८ | auth संबन्ध | व ईषदर्थे || तमाज्येन संतर्थ ध्रुवाया उपोहति । १० । संत समज्य ब्रुवाया उपोहति ब्रुवासमीपं गमयति । तचाग्रेण 'प्रवामिति भारद्वाजवौधायनौ - अपि वा दक्षिणार्थादवदाय यजमानभागमथ संभे- दचिणाधीप्रथम मिडावदानमवदाय ततो यजमानभागमवद्यति ततः संभेदात् हितोयमिडावदानभित्यर्थः ॥ . स्वमुत्तरस्यावद्यति । १२ । एवं मनुना दृष्टामित्यादिना विधिनोतरा हविषः पुरोडाशय "मांनाव्यस्य चावयति सर्वेभ्यो इविधं इत्यधिकारात् ॥ इति मयसा कण्डिका |