पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्बोये श्रौतह्नत्रे | एवं विराजनादिना विधिनावञ्चति । तत्राविरुज्योत्तरस्मादिति तु सत्यापाढभारदाजी ! तथा घरोर्न प्राशित्रमिति भारद्वाजः । न सांनाव्यात्याशिच पुरोड़ाशाधिकारात् सर्वेभ्यो हवि इतोडायां विशेषवचनाच || उपस्तीर्थ नाभिघारयत्येतदा विपरीतम् | अपि त्रो- पस्तृणात्यभिच धारयति । ४ । अन्यतरतत्र कर्तव्यसुभयं वेत्यर्थः ॥ अवस्य परिहरप्राशनभेके समामनन्ति । ५ ! चरेडा पूर्व यदा वा प्राशिचं तयोरुभयोरपि कल्पयोरवदानानन्त- सेव वा प्राशिस्य परिणाम भवत इत्यर्थः ॥ इडामाच उपस्तीर्य सर्वेभ्यो हवि इडा समवद्यति चतुरवत्तां यश्चावत्तां वा । ६ । चतुवन्त पञ्चावतो बेत्यविशेषवचने ऽपि न पञ्चावन्ति मञ्चतुरन्त मियते तस्य पञ्चावतं सर्वत्रेति नियमात् दिरभिधारयेत्यञ्चावनि इति लिङ्गाच। विनिवेशविकन्यो वा प्रागुतव्यवस्थानुराधेनास्येयः ॥ मनुना दृष्टां घृतपदों मित्रावरुणसमीरिताम् । दक्षि णाधीसभिन्दन्नवयाग्येकतोमुखा सित्याशेयस्य पुरोडा- शस्य दक्षिणार्धात्प्रथममवदानमवयति । ७ ।