पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ओम् ॥ इडामेके पूर्व सामनन्ति प्राशिचमेके । १ डाशब्दो देवतावचन: तत्संवन्धाइये कर्मणि च प्रयुज्यते । प्राशि- ●दव्य तात्कर्मणि| तदिह सामर्थ्याीत्कर्मपरी वेदि- सव्यै ॥ तत्र प्राशिवपूर्वकल्प: सूत्रकृतैवानुक्रमिष्यते । यदा वितर- स्तदावदानेषु प्राणने चेवा पूर्व सवति यथाभिधार्येडा प्राशिचमक- द्यति प्राडा मार्जया शि matति ॥ आमेयं पुरोडाशं प्राचं तिर्यश्वं ना विरुज्याङ्गुष्ठे- नोपमध्यमया चाङ्गुल्या ब्यूच मध्यामाशिनमवद्यति यदमात्रं पिप्पलमार्च वाज्यायो यवमावादाव्याधा- त्कृत्यतामिदम | मा रूरुपाम यज्ञस्य शुद्धं स्विष्टमि हविरिति । २ । विषयमस्तकं भवा । उपमध्यमयानामिकया व्यूह्य अभ्यन्तरम- सुली गजचिला 1 मध्वात् पुरोडाशोदरात | पिम्पलसानं ब्रोषि- प्रमाणमित्यर्थः । तथा चाई भारद्वाज: माशि पिप्पलमात्रमिति बौहिमाचं स्वादिति ॥ एवमुत्तरस्यावयति । ३ ।