पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रौतसूत्रे | [२. २१.७. अमये स्विटकते नुब्रूमिं खिष्टकतं यजेति संयो। उत्तरार्धपूर्वी होत्यसंसक्ताभितराभिराहुतीभिः। S संवैषविधिः प्रागेव याख्यातः || प्रत्याक्रम्य जुहागय आनीय वैश्वानरे हfafte जुहोमि साहसमुलं शतधारमेतम् । स नः पितरं पितामहं प्रपितामहं स्वर्गे लोके पिवमानो बिभर्तु स्वाहेत्यन्तःपरिधि नियति नियति । ७/ प्रत्याक्रम eda vथा frrन तु दक्षिण इति केचित पिलिला निबने प्राचीनावीतमिच्छन्ति ।। इकिमिशी काण्डका । इति श्रीमदुरुस्तमनायामास्तम्ब सूत्रदीपिका '६४ पटलः । पनि हितोयः प्रमः !!