पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ये। १३५ मारिया नामोत्तरे होमा मारिठदेवतासंयन्वते तु कुण कार्या: ।। तत्र में ते मगा मन इत्यादि प्रदिष्टं यजुः षष्टम् । सं प्रा प्राणमित्यवतुष्पदा सप्तमौ । सं ते मनसा मन इत्यादिशा- पति एक सत्र इति केचित्तेषां त्वृगचरपरिभाणविरोध: कारक- वैरुष्यं च स्वाद्यथा मनता मनः प्राणे प्राणमित्यादि ॥ रूष उपहोमानां कालो ऽनन्तरं वा प्रधानात्प्राग्वा समिष्टयजुषः | २ | कर्मणपहेमाद्यन्ते तते काखविकल्पाः || जुखामुपस्तीर्य सर्वेषां हविषामुत्तराधीत्सवत्सरा- fe sवचति । दिः पञ्चावत्तिनः | ३| उपयाजवर्धनुशानि शेषकार्याणि तदर्थस्य चतुर्ग्रहीतस्य शेषाभावगीर्थलाच औदस्य। सहचुवायादवद्यतीति बौधायनः । न चावदानमन्त्रः विकृति प्रधानार्थत्वात् ॥ दैवतसौविष्टकतै चातुधकाशिकानामुत्तरमुत्तरं ज्यायः । ४ । S अवदानमिति शेषः ॥ हिरभिधार्य न हविः प्रत्यभिधारयति । ५ । अत एव प्रतिषेधाज्ञायते प्रत्यभिधारण विदर्थमिति । तेन पथजदानेषु सौम्ये च चरौं निवर्तते ॥