पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० तबीये। दायस्य चानविदेश्ययात्यार्वणविति वचनाच | तदुक्तं न्यायविद्भिः पाईयोखप्रडति: ममुदावार्थसंयोगान्तदर्भोंच्या हौति ॥ नारिठान्होमाञ्जुहोति दश ते तदुवो यज्ञ बहिया- स्ताः प्रोणातु यजमानो तेन । नारिष्ठयोः प्राशिव-

मोडमाना देवानां दैव्येsपि यजमानो ऽमृतोऽभूत् ॥

यं वां देवा अकल्पवर्जो भागं शतऋतू । एतां तेन मीणात तेन तृप्यतमंहहौ । अहं देवानां कृतम "लोके ममेदमिष्टं न मिथुर्भवाति । अहं नारिष्ठावदुय- जामि विहान्यदाभ्यामिन्द्रो अद्घालागधेयम् ॥ अदार- सद्भवत देव सोमास्मिन्यज्ञे मरुतो मुड़ता नः । मानो विददभिभामो अशलिनी को विददृजना द्वेष्या या इति faut afडका । ब्रह्म प्रतिष्ठा मनसो ब्रह्म बाचो ब्रह्म यज्ञानां हविषामाज्यस्य | अतिरिक्त कर्मणो यच हीनं यज्ञः पर्वणि प्रतिरन्नेति कल्पयन् | स्वाहाळताहुतिरेतु देवान् ॥ सं ते मनसा मनः सं प्राणे प्राणं दयामि ते मं व्याने समपानं दधामि ते । परिगृह्य यजमानो उम्रते। ऽमृच्छं न रुधि द्विपट्टे शं चतुष्पदे स्वाहेत्येतैः प्रतिम-