पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२, २०, ५) आपस्तम्बीये श्रौतसूत्रे | अभीषोमौ भ्रातृव्यवान् | १ | नियोरेवानचोर्देवतयोः कामो मेदितव्य: वित्यवद अनुक्रमणा- दन्यथा नव्यध्वीच || आमेयवदुत्तरर्हविर्भिर्यथादेवतं प्रचरति । २ । गतः ॥ समवदाय दोहाभ्याम् । ३ । समवदाय सहावदाय दोझम्यां प्रसरति । देशकालकर्टदेवतैक्या- दिति आवः । तत्रोपवरणाभिधारणे अपि विभुत्वातन्त्रेण भवतः || दमो ऽवदाय ऋ॒तस्यापद्यत्येता विपरीतम् । सर्वाणि द्रयाणि मुखेन जुहोति।४। STAT: 11 1 सुवेण पार्वणौ हेमौ॥ ऋषभं वाजिनं वयं पूर्णमासं यजामहे । सो दोहतां सुवीर्य रायस्योधं सहस्रिणम् । प्राणाय सुराधसे पूर्णमासाय स्वाहेति पौर्णमास्याम् ॥ अमावास्या सुभगा सुशेवा बुरिव भूय आप्यायमाना। सा को दोहतां सुवीर्य रायस्पोष सहस्रिणम् | अपा नाय सुराधसे ऽमावास्यायै स्वाहेत्यमावास्यायाम् । ५ पशब्दो कर्मवचन : प्रकरणात देवतवाद हामयोः । ताभ्यां हि दर्शपूर्णमामानैव क्रियमाणविन्येते मन्त्रलिज्ञान विकृतिषु म. गच्छतः तत्र तयोः समुदायथोरभावात् । कर्मणस्तत्प्रन्टमि वात्फलनियमकसमुदायस्थानम्बयस्तद्वन्धनलादिति व्यायेन ससु-