पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रोत्रे । अनौत्मस्वरः किमग्निअगानिति प्रश्नः। तथागन्नित्युतरम् ॥ मध्यमं परिधिमन्वारभ्य संमेष्यति स्वगा दैव्याहो- तृभ्यः स्वस्तिमानुषेभ्यः शंयोर्जूहीति । १० । अनुच्यमाने शंयुवाक आहवनीये परिधोन्प्रहरति माइति पूर्ववत् ॥ व परिधि पर्यभत्या इति मध्यमम् | यज्ञस्य पाथ उपसमित मितीतरौ | १२ | युगपदितस्यो: महर समितमिति लिङ्गात् || उत्तरार्थ्यस्याग्रमङ्गारेषूपोहति । १३ । उपोहति उपहति ॥ यजमानं प्रथतेति परिधीनभिमन्य शुहामुपता उग्रवधाय संसावभागा इति संसावेणाभिजुहोति ।१४। संस्थावहोमः परियई तदभिहोमवात् प्रहत्य परिधो हातोति वाजिनवाणन्य परिधोन्द्रहत्य संसावान्तं लवेति व्याकरणाच | तो मन निवर्तते प्रायणीयायाम् ॥ अचैवविजो हविः शेषान्भक्षयन्ति । १५ । अतिन्काले भक्ष्यन्ति नातः पुरस्तात्परतावा ॥ इति मतमो काण्डका । दोन द्वितीयः पटलः ॥