पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे! प्रतिषेध इति सूचकारवचनाच॥ यत्र प्रतिपादनीयेऽर्थे ब्राह्मण प्रदर्भयति तत्र विज्ञायत इत्या हेत्यनुसंधातव्यम् ॥ सा या प्राच्युदीची प्रागुदोची वा भवतीषे त्वोजें व्वेति तामाच्छिनत्ति । १० मा एवंगुणा श्राहायी शाखा यस्य वृक्षस्य प्रागादिषु दिनु प्रवृत्ता भवति तामाच्छिनन्तीत्यर्थः । भवत्यन्तेन वाक्यं भेतव्यम् । या प्राची मा भवतीति वान्वयः ॥ अपि वेषे त्वेत्यादिनच्यूजे वेति संनमयत्यनुमाष्टि वा । ११ । ● सनमयत्यजकरोति वक्रले । दूतस्थानुलोममनुमाई ॥ इति प्रथमा कण्डिका इमां प्राचीमुदीचीमिषमूर्जमभिसंस्कृतां बहुपीम- शुष्काग्र हरामि पशुपामहमित्याहरति । १ । प्रागुदौचौलिङ्गत्वे ऽपि मन्त्रस्य प्राच्युदोच्योरपि शाखयोरनिवृत्तिः प्राखाजात्यभिप्रायेण तत्तदभिधानोपपत्तेः ॥ वायव स्थोपायव स्थेति तथा षडवराध्यान्वत्सानपा- करोति । २ । अर्धशब्दोन खानवाची यथास्याध वनाज निर्दक्षिणार्थमित्यादौ ।