पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.१.६] आपस्तम्बीये श्रौतसूत्रे | उत्तमा तु जपेदाहवनीये वाध्यात् । ६ तदा तूत्तमा दशमों जपेत् । तथा पुनराहवनीये काष्ठानि वा- दध्यात् ॥ व्याहृतीभिरन्वाधान मेके समामनन्ति । ७ । एकैकया व्याहत्या तानेवाग्मोन्गार्हपत्याद्याइवनौयान्ता ने केकमुप- समिद्धे । कुल एतत् । वाजसनेथिनां तथानानात् महाव्याहृतिभि- वी प्रासंस्थमिति कात्यायनवचनात् श्राधाने च तस्यतस्यादन- झापतिसंबन्धप्रसिद्धेः स्वयमाढणासु समस्तोपदिष्टानामपि विभाग- प्रदर्शनाच ॥ सभ्यावसथ्यावण्यत्र दोमु पसमिन्धनीयौ याजमाने दर्शयिष्यामः ॥ संन्यतः पलाशशाखाँ शमीशाखां वाहरति बहुपण बहुशाखामप्रतिशुष्काग्रामसुषिराम् | ८| सांगाये नाम दार्शिके दधिपयसौ ताभ्यां प्रवृत्तेज्य संनयन्नित्युच्यते ॥ यं कामयेतापशुः स्वादित्यपर्णा तक शुष्काग्रामा- हरेदपशुरेव भवति । यं कामयेत पशुमान्स्यादिति बहुपण तस्मै बहुशाखामाहरेत्यशुमन्तमेवैनं करोतीति विज्ञायते । ८ । यं कामयेतापशुः स्थादित्यगुणणया वर्जनार्थं न स्वध्वर्युकामवशान्तस्या एवं ग्रहणार्थम् । कुतः । यजमानपरिक्रौतस्यविजस्तदहिते प्रवर्तना- योगात् यं कामयेतापश्शः स्यादिति पराची तस्येत्युतं यदाभ्याम-