पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परतबीये श्रौतसूत्रे | [१] १.५.. अनुसंधास्यति स्वयमेव गतश्रौशन्दार्थम् । तस्खान्यं न प्रणयेत् । नन्विदमपार्थकं वचनं नित्या गतश्रियो प्रियत इत्यनेनैव सिद्धत्वात् । · सत्यमत्रापार्थकम् । वरुणप्रधा सेषु तु दक्षिणविहारार्थं भविष्यती- त्येके। सभ्यतावडुप्तामिदम्। यदर्शपूर्णमासौ व्याख्यास्याम इत्यधि- कृत्य वरुणप्रधासा व्याख्यायन्त इति पर्यनुयोगः प्रत्यवशिष्यते न्यायत एव च तत्र प्रणयनप्रसङ्गः । तस्मादनन्तरेणैव प्रणयनानुवादेन गत... थियो ऽप्यन्वाधास्यतोऽन्यः प्रणेतव्य इति मा कञ्चिद्रवदिति सिद्ध- स्यैवायमनुवादः स्पष्टत्वाय कथनमिति । नम्वेवमपि न गतत्रियः प्रणयतीत्येतावइतव्यम् । किमन्यग्रहणेनाग्भिग्रहणेन वा इदं तावद- विदा कुर्वन्तु तत्र भवन्तः यन्नातिवमेक्षिकया भैया भन्ददरिद्रः सूचकारः किं तर्हि व्यक्ताभिर्वचनव्यक्तिभिरधान्याचष्ट इति । तदल- मनेनाक्षेषकशन ॥ देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्प- तिना देवेन वाताद्यज्ञः प्रयुज्यतामिति जपित्वा ममाने बचौ विह्नवेष्वस्त्वित्याहवनीयमुपसमिन्डे। उत्तरया गार्हपत्यमुत्तरयान्वाहार्यपचनम् । ४ । अन्वाधानाधिकारात्तस्याङ्ग जपः । तेन प्रायणीयादौ निवर्तते उपसमिन्द्धे काठैर्दीपयति ॥ तच त्रीणिवीणि काढान्यादधौतेति बौधायन समिध आद्धातीति कात्यायनः ॥ E तिसृभिस्तिसृभिर्वा । ५ । विध्र्व्यानुवाकस्वं दशर्चत्य तिस्टभिस्तिस्टभिर्क्टग्मिस्त्रौनेतामग्रोन्सकाम-