पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बी ये तसूत्रे । प्रातरमिहेनं हुत्वान्यमाहवनीय प्रणीयामीनन्दा- दधाति । २ । अन्वाधान नामाग्रौ] काठाधान तच्च कमङ्गत्वेन सुरयादिगुणविशि- नाममीनां ग्रहार्थं तद्वारेण देवतापरिग्रहार्थं च । कुतः । अग्निं हामि सुरर्थ यो मयो स्व प्रायतने देवताः परिक्षामोति कर्मविधिवाकाशेषाभ्याममिं गृहाति देवताच परिस्टह्णाति व य तन इति सन्तलिङ्गात् तथा ममामे वर्चे विहवेम्वस्विति पूर्वमग्निं गृवाति तृष्णौमितराविति भारद्वाजवचनाच्च ॥ प्रातरनिहोत्रं ज्वे त्यनुवाद आनन्तर्याार्थः यथोपवमथ्येऽह्नि प्रातरनिहाच इला प्रागेवा- न्येभ्यः कर्मभ्यो ऽवादध्यात मा बिलबिष्ट मा पाडते ऽन्वादय्यादिति। अविलम्बश्च ब्राह्मणे प्रशस्यते यो वे देवताः पूर्वः परिगृहातीति । मन्त्रवर्णश्च भवति तान्देवान्परिटतानि पूर्व इति ॥ अर्थाीदन्यले सिद्धे ऽन्यमाहवनीय प्रणोयेति किमर्थम् । दर्शपूर्णमासावारमा चतुहाचथीग्निकुदामार्थमिति केचित् । तदयुक्तं सर्वदर्शपूर्णमामप्रयोग- साधारणस्यैव तन्त्रस्याचिकारात्। तत्र नामैतद्व्यं यत्र तयोरारम्भो ऽभिधायिष्यते बच्यन्ते च तद्वैशेषिका धर्मास्तचैव दर्शपूर्णमासावार - स्थमान इत्यादिना | तस्मान्न तदर्थं वचनम् । किमर्थं तर्हि । माग्रिहोत्रार्थोऽग्निरन्वाघायोति । कः प्रसङ्गः । प्रस्ति परमतेन । यथाह भारदाजः य एवैषो ऽभिरग्निहानाय प्रणीतस्त महीयादि त्यामरथ्यो इन्यं प्रणीयेत्यालेखन इति ॥ दक्षिणानेरप्याहार्यस्याधा- नक्रमेणार्थसिद्धा खयोजित उत्पत्तिः ॥ न गतश्रियो ऽन्यमग्निं प्रणयति । ३ ।