पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्ब ये श्रौतसूत्रे । अथातो दर्शपूर्णमासौ व्याख्यास्यामः । १ । अथातःशब्दो ऽयं प्रकरणारम्भे प्रायः प्रयुज्यते । वृद्धैः क्वचिदानन्तर्ये ऽपि यथा इमे भगवो व्याख्याता अथातोऽङ्गिरमाभित्यादौ । न पुनरिहानन्तर्यार्थः वृत्तस्य कस्यचिदनन्तर स्थानुपलम्भात् ॥ न दृश्यरे ऽस्मि॑िञ्चन्द्रमा इति विपरीतलक्षणया दर्श इत्यमावास्योच्यते । लियमन्वर्थमंजेति चन्द्रदर्शनस्य सर्वतिथिसाधारण्यात् न च कर्ये गतो दृश्यत इति विशेष्टव्यं सूर्यसंमतेरमावास्याभन्दप्रवृत्ति हेतार्द र्णनात् । श्रमा सह वसतोऽस्यां चन्द्रार्कीविति वाच्यम् ॥ प्रतितेज- स्विस्तू र्यमण्डलान्तविलौनः क्षोणकलञ्चन्द्रमाः सिद्धेरेव दृश्यते नाख दिधैरिति । तत्रापि सिद्धदर्शन स्थाविशेषकत्वादमदर्शनपरिसंख्यापर एवशन्दोऽभ्युपगन्तव्य इति स एवार्थमनोकः स्यात् । न चासौ प्राञ्चलः विवचिततिरोधामात् । सूत्रकृतैव विपरीतलक्षणया विवर णाच। यथा यदहन दृश्यते तदहरमावास्येति । तस्माद्यथोक एवार्थ शोभते ॥ मामश्चन्द्रः चदाडनैरुलाः मासा मानात्कालश्चन्द्रश्चेति । व पूर्यते यस्मिंस्तदहः पूर्णमासः । दर्शश्च पूर्णमासश्च दर्शपूर्णमासौ । इह च दर्शपूर्णमामाख्यकालचोदिता नामा मेयादिप्रधानांनां यो विद्व- द्वाक्यानुवन्दितौ समुदायौ य एवं विद्वान्पौर्णमास य एवं विद्वान- मात्रास्थामिति तयोरपि तत्तत्काल संबन्धेन दर्शपूर्णमासाविति नामनो॥ तत्र पूर्णमासस्य प्रयोगतः प्रथमत्वेऽपि दर्शमन्दस्याल्पाचतरत्वात्पूर्वनि- पातः ॥ तौ व्याख्यास्यामः । श्रुतौ संक्षिप्तयोयीकरणेन शाखान्तरो- पसंहारादिना च विस्पष्टीकरण व्याख्यानम् ||