पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीयं श्रौतसूत्रम् | श्रीगणेशाय नमः श्रोम् ॥ शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदन ध्याये सर्वविघ्नोपशान्तये ॥ आज्ञा श्रुतिस्मृतो यस्य यस्य यज्ञाः सभाजनम् नमः परस्मै विश्वस्मात्तस्मै श्रीवत्मवक्षसे ॥ आदिमं ब्रह्मणः कोशमध्यस्थितपरावरम् । अपास्तरोषपाभानमाघस्तम्बं मुनिं स्तुमः ॥ आपस्तम्बयस चार्थेऽप्यन्यथाज्ञानसंशयान् सूजदीपिकया वृत्त्या रुद्रदत्तः परास्यति ॥ सन्तु ये सुविवकारः सन्तः स्युर्गुणमाक्षिण रत्नरत्नमिति ग्राह्यं मूल्यं किं तस्य गृह्यते ॥ भगवानापस्तम्बः समस्तलोकहितकाङ्क्षी विध्यर्थवादमन्त्रात्मक- विविधवेदभागव्याकोणं विभक्तानेकशाखाव्यासक्तं च विश्वस्य वैतानिकस्य कमणो याजुर्वेदिक प्रयोग व्याचिख्यासुस्तच सर्वप्रथमभाविनोऽग्न्नधेियस्य (1टनांच दर्शपूर्णमासप्रकृतित्वात्ममामाये च दर्शपूर्णमा- त्राणामेव प्राथम्यात्तावेवाग्रे स्याख्यास्यन्नधिकार दर्शयति