पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आमन्तबीये श्रोत अचाद्य पक्षो नैमित्तिक: उत्तरौ काम्यौ मध्यमञ्च पूर्देशा आवरकोन त्रिकस्यते। काडियो जैडिनेयेन व्याख्यातः | बुभषेवितुमिच्छेत् भूतिकाम इति यावत् || अथ यदि पुरोहितः पुरोधाकामा वा यज्जेत पूर्वी- घीयममवदाननवदाय पूर्वार्धे खुचा निधाय पूर्वाधे ॥५॥ पौरोहित्य पुराधा। वित्तीयढतीज्योरमदामयोर्निधानदेशावचना- दनियमः || अवदानान्यभिघार्य यदवदामानि ते ऽबद्यन्बिो- साकार्षमात्मनः । आचैन प्रत्यनज्येनत्तत आध्यायता पुनरिति हविः प्रत्यभिधायीनये ऽमुह्यग्निं यजेति संपेपौ । ६ । जमादिति शेषः ॥ तमु सामान्यतः । प्रागेव विहित्य याज्यानु- पुनविधिः । किमर्थन् । केचिदाजः तत्र तावद- बद्यसंप्रेष्यतीत्यवदानसमयानुवाक्यसंप्रेषविधिरङ्ग विषयः प्रधानविष- यालय प्राथभिचारणोत्तरकालविधानार्थ इति । तदबुक तंत्र मार्वविकसियनेन विरोधात् विभिघारणोत्तरकालं तहसन- विरोधादन च याज्यासंप्रेषोपादानवव्ययत्तस्य च क्रमार्थताया- श्रोत्कर्षप्रसङ्गान्मन्त्रनामसूचलिङ्ग विरोधाच ॥ पुराडामानामउदीयमाणानामतपेावादिन्द्राय ऋीति जुकामुपस्तीर्य समाय पिमते ऽनु मधेति संमेय्यतीत्यादि ।