पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| तथोपस्तोर्य दक्षिणस्य पुराडाश्य पूर्वार्धात्दद्यन्नादानवे ऽनुज्रत्येक बौधायनः || तमान युक्रः पूकमकथ्यः अन्यत्तु मतम् । थाज्यामु वाकाबोर्मूलाइसचे मूर्धषते श्रमिं सूर्धन्दममिति मा भूत पावित्येवमर्थमिदं वयणमिति सदस्ययुक्त पदावोष्टकाल इत्युपताश्रुतस्य गुणस्य देवताविशेषणलेल दुराशत्वादितरथाज्य- भागयोग्ये चुन्ने अवे इधवत इति लिगुणदेवतादेश- प्रसंगाच्च ॥ तस्मात्पूर्वमतुझा अनुमं यजेति सामान्यतो निर्दिष्टस्य देवनादेश विशेषतः प्रदर्शनमात्रमेतदिति | नातtars amer युद्भिवमन्यो ऽपि चतत्रतत्र औषविधिः सेो कचिदेवता- प्रदर्शनार्थ कचित्प्रेषस्वरूपविशेषप्रदर्शनार्यः कचित्तथैव विकार- प्रदर्शनार्थः कचिडिकत्यप्रदर्शनार्थः कचिदषट्कारमदानदर्शनत्वख्याप नार्थी कचिदसंदेचार्य इति यथासंभवं द्रष्टयम् से आज्यं प्रश्चोत्यापिदर्थादिवाप्रक्षिणन्हुत्वाज्येनान्वव- श्रोतयति ॥ ७ ॥ सुगतसाज्यं प्रथमं सावधिलागौ मास्तं पुरोडाशसपिदंशादेव स्वगयचिव सुचा नं अप्रक्षिणऋहिंसन्डत्वाज्यशेषजन्यवावयति || आघारसंभेदेनाहुतोः प्रतिपादयति |८| आधारव्यतिषङ्गदशेनाडती: प्रतिपादयति प्रदेशोत्यर्थः । अथ वा प्रतिपादयति प्रक्रमयति प्रथमाजतिं तत्र जुड़ेतीत्यर्थः ॥ सुच्चमाघारमभिजुहोति पूर्वी पूर्वी संहिताम् | ८ | एवं प्रतिपाद्य स्रुच्याघारस्योपरि पूर्वीपूर्वीमाजति परस्परसंसृष्टां