पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] आपस्तम्बीये औतसूत्रे । सुनाययोः । १। अमेसिन्दमतदानदेशायसंकिग्न | इथोरखदानदेशयोर्मध्ये कियाँचिदेश: साध्यत इत्यर्थः ॥ मांमसंहिताभ्यामनखदिताभ्यामनुहन चानेन त्रेवति। erranोत्यविशेषचोदितो सुबहतो द्रवकठि- नयोईवियोः सामग्री नियते । तेन मनायविकारे पि वपादौ इस्तेपुरोडाशविकारे पियवाग्बादौ सुवः || 1 अनुजावरस्य पूर्वाधीन्युथममवदानभवदाय पूर्वीधे सुचो निध्यात्। मध्यादमरमषदाय पश्चार्धे सुचः । २ । यो उत्पतेजस्लादामामजातोयानामनुमन्ता भवति प्रजापतिविन्द्रमस्सृजतागुजावरं देवानामियमुबाके थामात् तथाऽयं विधिः । देवानामानुजावर गुजार आमीदिति महत्वानुजय विधिमुक्का म एवैनमः समानां परिणयतीति फलाबानादविजौ के देवानामानुजाad usard मत प्रकृत्य नावेवेनमयं परिणयत इति श्रवणाच | ता- लाम्य एवायं कल्पः ॥ पूर्वप्रथमान्यवद्येश्येष्ठस्य ज्यैष्ठिनेयस्य ग्रह वा गत- श्री' स्यात् | ३ | ज्येष्ठा प्रथमोढा भाषी तस्याः पुत्रो कोठिमेय: । रुख प्रथमंजस्व गतस्त्रियञ्च पूर्वाधीत्प्रथमान्यवदानान्यस्येदिति नैमितिका विधिः ॥ अपर प्रथमानि कनिष्ठस्य कानिष्टिनेयस्य यो वानु- जावरा यो वा बभूषेत् ॥ ४ ॥