पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे । [२. १८. १० आज्यमा प्रति तत्काले । ततञ्चात्तायामेव सुचि प्रकृती प्रधाना- वदानदर्शनादमाज्यभागे ऽपि परप्रावणीचा दाव पिकाले सुवा वादीयेते ॥ आज्यभागावन्तरेणेतरा चाहुतीर्जुहोति । ८ । आज्यभागदेशयोर्लक्ष्य एवेतरा चदर्विहा माजतोर्जुहोति म स्ताभ्याम् । श्रदर्विहोमाऊतौनां तु देशो यते ॥ प्रत्याकम्य जुत्तासुपत्तीर्य मा भेमा संघिय मा त्या हिंसिय मा ते तेजो उपमोत् । भखरेल- नुषिभ्यावदानामि ते प्रत्यवदास्यामि नमते अतु मामा हिंसीरित्याशेयस्व मुोडाशस्य मध्यादङ्गुष- पर्वमा चमवदानं तिरोचीगमवाति । पूर्वार्धाद्वितीय- मनूचीमं चतुबत्तिनः। पश्चात्तीय पञ्चावट। अङ्गुष्पकम् freीनं तिथेग्मिर- जुब्यङ्गुष्ठैरिति यावत्। अश्वगं प्राचीनं प्रागायतैरमुच्यत तृतीयं चेत्यर्थः। तयोस्तु गावदानमखावृत्तिर] पादानद्रव्यामि धायित्वानदेकत्वाच | म चावदानदिवे निवर्तते जायाख्यायां बद्रश्चनात ! असंभिन्दन्मांससंहिताभ्यामङ्गुलीभ्यामङ्गनच डाशस्वावधति । १०। trarदशौ कण्डिका ।