पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८.०] आपतम्बीये श्रौतसूत्रे | चोदनायां पञ्चावतिनो stv चतुर्ग्रहीतसेव भवति न पञ्चतम् । तु वचनाद्भवति ॥ अवद्यन्नसुष्मा अनुब्रूहीति पुरोऽनुवाक्यां संमेष्यति अवदायावदाय सुर्वेण प्रस्तरबर्हिः समंज्य अपभृता- वादाय दक्षिणातिक्रम्याश्राव्य प्रत्याविते ऽमुं यजेति याज्यामिति सार्वत्रिकम् । ३ । अवाने प्रकान्त इत्यर्थः । जुहासुस्तीर्थं सोमाय पिढमते: इनु स्वधेति संप्रेष्यतीति लिङ्गात् ॥ आप्याय्य दुर्वा प्रस्तरबर्हिषो मनति । याज्यां संप्रेव्यतीत्यन्वयः । तदर्थं होतारं संप्रेव्यतीत्यर्थः ॥ उत्तरार्धपूर्वार्धये होति । ४ । दक्षिणार्धपूर्वार्ध सोमाय समं पूर्वेण | ५ | यत्र इतः पूर्वेषान्चभागेन दक्षिणमिव चक्षुः सव्येन समेो भवति । तत्र जुहेति ॥ उभे ज्योतिष्मति । है । उभे से आती सार्चियो जुहोति । न वक्ष्यमाणाजतिक- द्वार्चिषोत्यर्थः ॥ पूर्वमाज्यमार्ग प्रति सुचावाले न निदधात्या स्विष्ट-