पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे न हवष्यभिषारयेद्वेष्यस्य | आयतने सुचौ साद- यति । ७ । गतौ इति सप्तदशी कण्डिका । इति पञ्चमः पटलः || आग्नेयः सौम्यश्राज्यहविषावाज्यभागी चतुर्ग्रहीता- स्वाम् । १ । श्राज्यभागी नाम कर्मणौ । तावाज्यहविष्की चतुर्ग्रहीताभ्यां चाज्याभ्यां काबी ॥ अथाज्यभागप्रमङ्गात्सर्वान्दविहोम साधारणन्धर्मानाई || जमदग्नीनां तु पञ्चावत्तमप्यजामदग्न्यो जामदग्न्य- मामध्य पञ्चावत्तं कुर्वीत सर्वच | २ | अजयंत्र चतुरवत्तपोदना सच जमदभिगोचा पञ्चतं भवति यथा यचतुवन्तं जुहोतो त्यादौ । तथाजामदग्न्धो ऽपि पञ्चायत मिकण्वामदग्न्यमनुज्ञाप्य पञ्जावतं कुर्वीत सार्वत्रिकमिति वक्ष्य- माशेनैव मिद्धे सर्वत्रेति वचनमसंदेवार्थम् । केचिन्तु सर्वत्रेति वचना- इविंहामेष्वपि चतुगृहौनवत्सु पञ्चग्गृहीतमिच्छन्ति । तदथुक्रमद- विहोमाधिकारात् । तथाहतो: अकृत्य यान्यापुरोऽनुवाक्यावनीयु चतुरवपञ्चावते पञ्चावतं जभदौ चतुरवत्तमितरेषा गोत्राण- मिति सत्याषाढादिभिर्यकवचनाच | तम्माइविहामेषु चतुर्ग्रहीन-