पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्ब श्रत । १२५ आवाय प्रत्यावि समिधा यजेति प्रथमं संप्रेष्यति । यज यजेतीतरान् । ४ । प्रथमं संप्रेष्यति यथर्म अथार्ज प्रति हेातार संप्रेष्यतीत्यर्थः । इत रामित्येवसेव योज्यम् । ननु किंवत्या प्रयामाः । तत्राह बोधायनः ऋतुदेवतः खणु प्रथाजा भवन्तौति । मन्दवर्णीश्च भवति। तथा . सम्म प्रयासत्यादि ब्राह्मणाच || में कामयेताभितर वसीयान्स्वादित्यभिकामं तस्य मुहुयाइवतर पापीयानिति प्रतिकामं न बसीयान पापीयानिति समानच तिष्ठन् । ५ । (अतितराम्! वाट कामं प्रतिveri किंचिदन्त- नमशिकविन्द । अवतरसवलतरम् | पापीयान्दरिद्रः । यः पुरा भार बन्नधान्यास दुर्थखोर हिमादधीत पुनरेवेनं वामंही भवती शिर तथा तायमं पापौधाग्यशादतीत दिङ्गाय । प्रतिकार्य अग्ने प्रतयं कान्वा । समानव विष्ठत् उभ्वायनामोकन खितः ॥ जुवामानीयोत्तराविष्वा प्रत्या- बम्ब शेषेण ध्रुवामभिधार्यानुपूर्व हवींव्यभिधारयत्यु- मृतमन्ततः । है । ऋचापि ध्रुवामुपश्चतमित्याज्यलता पर नोपटतमिति लिङ्गात् पत्रव्यत्यतिक्रमेणाभिधारयति ॥