पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यामती त्रे | [२. १६. . होतरी हवेति वचनाच यथाव्यः यस्य यजमानस्य यः प्रवरः raternडे दर्शितस्तस्य तोक्रानुषो मुदमुवदिति कीर्तयन्हातार • वृषोते यावन्तः स्युरिति । यथा जमदभिदौगुवदित्यादि । सोन्यथर्षि मन्त्रकते।। ६ । यस यजमानस्य व ऋषयो गोज ऋषिलेनोपाख्यायन्ते मन्त्र तांस्तीचूषोते कीर्तयतीत्यर्थः । अत्र चाविशेषेण चीन्त इति aarmanardaarfy नयाणामेव वरणम् । एकाययोस्तु चया- भावावित्तिरेवर्षेयवरणस्थापना | तत एव च हेते: कर्म- स्येवानधिकारस्तथोरित्यन्ये । यत्वेकं वृणोते चीन्चुणीत इति तदपि चिवधिधेरेवावयुयानुवादं मन्यन्ते । तथा चाचा- यस्थाहानं स्यादिति मोमांचकाः ॥ अपि वैक हौ चीन्पश्च । ७ । अपि वा यथासंभव मन्नतो ते एकमेकायो हौ द्वा- यस्त्रयायः पञ्च पञ्चार्षेय इति । तथा चावलायम: यजमान- खान्यावन्तः सुरिति ॥ न चतुरो इणीते न यातिप्रणीते | ८ | मंत्र चतुऋषिसंभवे पञ्चभ्यो अधिकर्षिभने प न तेषां वरण- "मित्यर्थः । अयशवेक दो चन्चेति frerfoधानादेव संख्थान्तर- वाप्राप्तेश मुव्यायणविषयः प्रतिषेधः | तस्य हि गोवरणाचतु:- डादवरण प्राप्तीति ॥ यथाई मत्याषाढ द्विगोषस्य चौस्तीनेक