पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपलीये श्रौतसूत्रे | अनपव्याहरन्तः अचरन्ति । १ । भवादन्वन्य वचनमनपव्याहाः । तमवदानाचा प्रदामात्र सबै अचरितारः । एतदेव अपचयति || आश्रावयिष्यन्नान्यदाश्रावणायादाश्राविते ना- न्यदाम्मीधः प्रत्याश्रावणात्। नान्यदध्वर्यु र्यजेति वचनायजेत्युक्त होता नान्यद्वषारात् । २। यधन्यवादुनरेवावयेत् | ३ | यशेतेश कमिहत्याहरेत्तरेशातपादि सर्वमादर्तयेत्। तचा- श्रावणमात्रचर्म तमिल इतरेपासषद्धवाभित्रायम् ॥ व्याहतोर्वा अपेत् | ४ | अपव्याट्रोति शेषः | अनुमातीनं होणार होतेऽग्निवा होता देवा- न्यक्षविहांञ्चिकित्वान्मनुषरतवद्मुबदमुवदिति यथा- पैंया यजमानः । ५ । देवरूपेष स्वरूपेण व मानुषय होतुर्दैवेज्याप्रार्थनं वरण- 'मनिदेवो होतेत्यादिमन्द लिङ्गात् । ब्राह्मणे च य एव देवानां तं वृणीत इति स्वशात् पाउंसोमयोर्देवं च मानुषं